Sunday, November 29, 2020

कार्तिक पौर्णिमा माहिती

 आज मध्न्हानंतर कार्तिक पौर्णिमा सुरू जाहली आहे.

कार्तिक स्वामी दर्शन करूयात आपण सर्वांनी. 👏💐



कार्तिकेय प्रज्ञाविवर्धन स्तोत्र 


ॐ श्री गणेशाय नमः ।


श्री स्कंद उ॒वाच॑ 


योगीश्वरो महासेनः कार्तिकेयोऽग्निनंदनः ।

स्कंदः कुमारः सेनानीः स्वामी शंकरसंभवः ॥१॥


गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।

तारकारिरुमापुत्रः क्रौंचारिश्च षडाननः ॥२॥


शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।

सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥३॥


शरजन्मा गणाधीश पूर्वजो मुक्तिमार्गकृत् ।

सर्वागमप्रणेता च वांच्छितार्थप्रदर्शनः ॥४॥


अष्टाविंशतिनामानि मदीयानीति यः पठेत् ।

प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥५॥


महामंत्रमयानीति मम नामानुकीर्तनम् ।

महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥६॥


इति श्रीरुद्रयामले प्रज्ञाविवर्धनाख्यं

श्रीमत्कार्तिकेयस्तोत्रं सम्पूर्णम् ॥७॥

Labels:

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home